Aghora

अघोर

अघोर मुखतः १ कॊटि वैष्णवागम मन्त्राः उत्पन्न्नाः पश्चिमाम्नाय मन्त्राः |

From the face of Aghora, 1 crore Vaishnava-Agama mantras eminated. These mantras are came to known as Paschimaamnaaya mantras as they came out of west facing mukha.

aghora

ध्यान मन्त्रः


ॐ अघोरेभ्योऽथ घोरेभ्यो घोर घोर तरेभ्यः

सर्वेभ्यः सर्व सर्वेभ्यो नमस्तेऽस्तु रुद्र रूपेभ्यः

aghorebhyo'tha ghorebhyo aghoraghoretarebhyaḥ
sarvataḥ śarvaḥ sarvebhyo namaste rudra rūpebhyaḥ

My salutations to those who are not terrible, to those who are terrible, and to those who are both terrible and not terrible. Everywhere and always I bow to all Rudra forms.

ध्यान श्लोकः

कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणि प्रोत्फुल्लदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्ववेदोदयम् ॥ ४॥

ॐ नमो भगवते॑ रुद्रा॒य । दक्षिणाङ्ग मुखाय नमः