Tatpurusha

तत्पुरुष

तत्पुरुष मुखतः २ कॊटि महाविद्यादि शक्त्यागम मन्त्राः उत्पन्न्नाः उत्तराम्नाय मन्त्राः

From the face of Tatpursha, 2 crore Shaakta-Agama mantras like Mahavidaya eminated. These mantras are came to known as Uttaraaamnaaya mantras as they came out of north facing mukha.

tatpurusha

ध्यान मन्त्रः

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दयात् ॥

tatpuruṣāya vidmahe mahādevāya dhīmahi tanno rudraḥ pracodayāt

I pray to the mightiest of the Gods, the ideal Purusha, Mahadev. Bless me with the intellect and enlighten me with knowledge.

Above mantra is also known as Rudra Gayatri.

ध्यान श्लोकः

संवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्द्धितेजोमयं
गम्भीरध्वनि सामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युतिभालपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥ ३॥



ॐ नमो भगवते॑ रुद्रा॒य । पूर्वाङ्ग मुखाय नमः ॥ १ ॥