Vamadeva

वामदेव

वामदेव मुखतः दक्षिणामूर्ति आदि १ कॊटि शैवागम मन्त्राः उत्पन्न्नाः दक्षिणाम्नाय मन्त्राः

From the face of Vaamadeva, 1 crore Shaiva Agama mantras eminated. These mantras are came to known as Dakshinaamnaaya mantras as they came out of south facing mukha.

vaamadeva

sthupam west facing

north-facing

ध्यान मन्त्रः

वा॒म॒दे॒वाय॒ नमो॒ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥

vāmadevāya namo jyeṣṭhāya namaḥ śreṣṭhāya namo rudrāya namaḥ kālāya namaḥ kalavikaraṇāya namo balāya namo balavikaraṇāya namo balapramathanāya namaḥ sarvabhūtadamanāya namo manonmanāya namaḥ

I bow to the Noble One, the Eldest; to the Best, to Rudra and to Time, I bow to the Incomprehensible, to Strength, To the Causer of various forces, and to the Extender of Strength. I bow to the Subduer of all beings, and to the One who kindles the Light.

ध्यान श्लोकः

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुकण्ठस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥ २॥

ॐ नमो भगवते॑ रुद्रा॒य । उत्तराङ्ग मुखाय नमः ॥ ४ ॥