Eeshaana

ईशान

ईशान मुखतः १ कोटि आत्मानन्द प्रद मन्त्राः संजाताः । ते ऊर्ध्वाम्नाय मन्त्राः इति ख्यातः । एवं ७ कॊटि मन्त्राः

From the face of Eeshaana, 2 crore Aatmananda mantras eminated. These mantras are came to known as Urdhwaamnaaya mantras as they came out of sky facing mukha.

Thus total of 7 crore mantras eminated from 5 faces of Shiva.

eeshaana

As the Eeshaana is described as dot and invisible, it is represented with OM symbol.

ध्यान मन्त्रः

ईशान सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्मादिपति ब्रह्मणोऽधिपतिर्। ब्रह्मा शिवो मे अस्तु स एव सदाशिव ओम्॥

īśāna sarvavidyānāmīśvaraḥ sarvabhūtānāṁ brahmādipati brahmaṇo’dhipatir brahmā śivo me astu sa eva sadāśiva om

Ruler of all knowledge, Master of all beings, Commander of all study and devotion, That God Auspicious to me, Be He just so, the Ever-Auspicious Om.

ध्यान श्लोकः

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकं
तस्मादुत्तरतत्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओङ्कारदि समस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५॥